knowledge pandit
Showing posts from July, 2022

पावको लोहसंगेन मुद्गरैरभिहन्यते संस्कृत सुभाषित रसग्रहण sunskrit Subhashit knowledgepandit

संस्कृत सुभाषित रसग्रहण - पावको लोहसंगेन मुद्गरैरभिहन्यते । अहो दुर्जनसंसर्गात् मानहानिः पदे पदे। पावको लोहसंगेन मुद्गरै…

काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः संस्कृत सुभाषित रसग्रहण sunskrit Subhashit knowledgepandit

संस्कृत सुभाषित रसग्रहण  sunskrit Subhashit knowledgepandit काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः। वसन्तसमये प्राप्ते का…

शाप आणि वरदानाचे रहस्य काय आहे?

शाप आणि वरदानाचे रहस्य काय आहे ?      अमक्या मनुष्याला, राजाला ऋषींनी वरदान दिले किंवा अमक्यो तमक्या राक्षसाला शाप दिल्याचे …

प्रेरणादायी कहानी - वहीं काम करे जो खुद को सही लगे - preranadai hindi kahani

वहीं काम करे जो खुद को सही लगे  किस प्रेरणादायी कहानी को जानने के बाद आपके जीवन में वो परिवर्तन आये जिसके बारे में सोच कर आप स…

बोधकथा - सकारात्मक विचार, चिंतांवर प्रहार bodhkatha - sakaratmak vichar chintanvar prahar motivational

बोधकथा - सकारात्मक विचार, चिंतांवर प्रहार motivational           आजकाल आपण आपल्या अवती-भवती निरीक्षण केले तर दहामधून पाच लोक…

शीतोष्णादि विषह्यतां न संस्कृत सुभाषित रसग्रहण sunskrit Subhashit knowledgepandit

संस्कृत सुभाषित रसग्रहण sunskrit Subhashit knowledgepandit   शीतोष्णादि विषह्यतां न तु वृथा वाक्यं समुच्चार्यताम् अर्थ :- …

स्वाद्वन्नं न तु याच्यतां विधिवशात्प्राप्तेन सन्तुष्यताम् संस्कृत सुभाषित रसग्रहण sunskrit Subhashit knowledgepandit

संस्कृत सुभाषित रसग्रहण -  sunskrit Subhashit knowledgepandit स्वाद्वन्नं न तु याच्यतां विधिवशात्प्राप्तेन सन्तुष्यताम्। …

Load More
That is All